Declension table of ?nimagnaka

Deva

NeuterSingularDualPlural
Nominativenimagnakam nimagnake nimagnakāni
Vocativenimagnaka nimagnake nimagnakāni
Accusativenimagnakam nimagnake nimagnakāni
Instrumentalnimagnakena nimagnakābhyām nimagnakaiḥ
Dativenimagnakāya nimagnakābhyām nimagnakebhyaḥ
Ablativenimagnakāt nimagnakābhyām nimagnakebhyaḥ
Genitivenimagnakasya nimagnakayoḥ nimagnakānām
Locativenimagnake nimagnakayoḥ nimagnakeṣu

Compound nimagnaka -

Adverb -nimagnakam -nimagnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria