Declension table of ?nikuñja

Deva

MasculineSingularDualPlural
Nominativenikuñjaḥ nikuñjau nikuñjāḥ
Vocativenikuñja nikuñjau nikuñjāḥ
Accusativenikuñjam nikuñjau nikuñjān
Instrumentalnikuñjena nikuñjābhyām nikuñjaiḥ nikuñjebhiḥ
Dativenikuñjāya nikuñjābhyām nikuñjebhyaḥ
Ablativenikuñjāt nikuñjābhyām nikuñjebhyaḥ
Genitivenikuñjasya nikuñjayoḥ nikuñjānām
Locativenikuñje nikuñjayoḥ nikuñjeṣu

Compound nikuñja -

Adverb -nikuñjam -nikuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria