Declension table of ?nikūṇita

Deva

NeuterSingularDualPlural
Nominativenikūṇitam nikūṇite nikūṇitāni
Vocativenikūṇita nikūṇite nikūṇitāni
Accusativenikūṇitam nikūṇite nikūṇitāni
Instrumentalnikūṇitena nikūṇitābhyām nikūṇitaiḥ
Dativenikūṇitāya nikūṇitābhyām nikūṇitebhyaḥ
Ablativenikūṇitāt nikūṇitābhyām nikūṇitebhyaḥ
Genitivenikūṇitasya nikūṇitayoḥ nikūṇitānām
Locativenikūṇite nikūṇitayoḥ nikūṇiteṣu

Compound nikūṇita -

Adverb -nikūṇitam -nikūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria