Declension table of ?nikramaṇa

Deva

NeuterSingularDualPlural
Nominativenikramaṇam nikramaṇe nikramaṇāni
Vocativenikramaṇa nikramaṇe nikramaṇāni
Accusativenikramaṇam nikramaṇe nikramaṇāni
Instrumentalnikramaṇena nikramaṇābhyām nikramaṇaiḥ
Dativenikramaṇāya nikramaṇābhyām nikramaṇebhyaḥ
Ablativenikramaṇāt nikramaṇābhyām nikramaṇebhyaḥ
Genitivenikramaṇasya nikramaṇayoḥ nikramaṇānām
Locativenikramaṇe nikramaṇayoḥ nikramaṇeṣu

Compound nikramaṇa -

Adverb -nikramaṇam -nikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria