Declension table of ?nikharvaka

Deva

MasculineSingularDualPlural
Nominativenikharvakaḥ nikharvakau nikharvakāḥ
Vocativenikharvaka nikharvakau nikharvakāḥ
Accusativenikharvakam nikharvakau nikharvakān
Instrumentalnikharvakeṇa nikharvakābhyām nikharvakaiḥ nikharvakebhiḥ
Dativenikharvakāya nikharvakābhyām nikharvakebhyaḥ
Ablativenikharvakāt nikharvakābhyām nikharvakebhyaḥ
Genitivenikharvakasya nikharvakayoḥ nikharvakāṇām
Locativenikharvake nikharvakayoḥ nikharvakeṣu

Compound nikharvaka -

Adverb -nikharvakam -nikharvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria