Declension table of ?nikhānita

Deva

NeuterSingularDualPlural
Nominativenikhānitam nikhānite nikhānitāni
Vocativenikhānita nikhānite nikhānitāni
Accusativenikhānitam nikhānite nikhānitāni
Instrumentalnikhānitena nikhānitābhyām nikhānitaiḥ
Dativenikhānitāya nikhānitābhyām nikhānitebhyaḥ
Ablativenikhānitāt nikhānitābhyām nikhānitebhyaḥ
Genitivenikhānitasya nikhānitayoḥ nikhānitānām
Locativenikhānite nikhānitayoḥ nikhāniteṣu

Compound nikhānita -

Adverb -nikhānitam -nikhānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria