Declension table of nikarṣaṇa

Deva

NeuterSingularDualPlural
Nominativenikarṣaṇam nikarṣaṇe nikarṣaṇāni
Vocativenikarṣaṇa nikarṣaṇe nikarṣaṇāni
Accusativenikarṣaṇam nikarṣaṇe nikarṣaṇāni
Instrumentalnikarṣaṇena nikarṣaṇābhyām nikarṣaṇaiḥ
Dativenikarṣaṇāya nikarṣaṇābhyām nikarṣaṇebhyaḥ
Ablativenikarṣaṇāt nikarṣaṇābhyām nikarṣaṇebhyaḥ
Genitivenikarṣaṇasya nikarṣaṇayoḥ nikarṣaṇānām
Locativenikarṣaṇe nikarṣaṇayoḥ nikarṣaṇeṣu

Compound nikarṣaṇa -

Adverb -nikarṣaṇam -nikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria