Declension table of ?nikāmavarṣin

Deva

NeuterSingularDualPlural
Nominativenikāmavarṣi nikāmavarṣiṇī nikāmavarṣīṇi
Vocativenikāmavarṣin nikāmavarṣi nikāmavarṣiṇī nikāmavarṣīṇi
Accusativenikāmavarṣi nikāmavarṣiṇī nikāmavarṣīṇi
Instrumentalnikāmavarṣiṇā nikāmavarṣibhyām nikāmavarṣibhiḥ
Dativenikāmavarṣiṇe nikāmavarṣibhyām nikāmavarṣibhyaḥ
Ablativenikāmavarṣiṇaḥ nikāmavarṣibhyām nikāmavarṣibhyaḥ
Genitivenikāmavarṣiṇaḥ nikāmavarṣiṇoḥ nikāmavarṣiṇām
Locativenikāmavarṣiṇi nikāmavarṣiṇoḥ nikāmavarṣiṣu

Compound nikāmavarṣi -

Adverb -nikāmavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria