Declension table of ?nikāmajala

Deva

NeuterSingularDualPlural
Nominativenikāmajalam nikāmajale nikāmajalāni
Vocativenikāmajala nikāmajale nikāmajalāni
Accusativenikāmajalam nikāmajale nikāmajalāni
Instrumentalnikāmajalena nikāmajalābhyām nikāmajalaiḥ
Dativenikāmajalāya nikāmajalābhyām nikāmajalebhyaḥ
Ablativenikāmajalāt nikāmajalābhyām nikāmajalebhyaḥ
Genitivenikāmajalasya nikāmajalayoḥ nikāmajalānām
Locativenikāmajale nikāmajalayoḥ nikāmajaleṣu

Compound nikāmajala -

Adverb -nikāmajalam -nikāmajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria