Declension table of ?nikaṭībhūta

Deva

NeuterSingularDualPlural
Nominativenikaṭībhūtam nikaṭībhūte nikaṭībhūtāni
Vocativenikaṭībhūta nikaṭībhūte nikaṭībhūtāni
Accusativenikaṭībhūtam nikaṭībhūte nikaṭībhūtāni
Instrumentalnikaṭībhūtena nikaṭībhūtābhyām nikaṭībhūtaiḥ
Dativenikaṭībhūtāya nikaṭībhūtābhyām nikaṭībhūtebhyaḥ
Ablativenikaṭībhūtāt nikaṭībhūtābhyām nikaṭībhūtebhyaḥ
Genitivenikaṭībhūtasya nikaṭībhūtayoḥ nikaṭībhūtānām
Locativenikaṭībhūte nikaṭībhūtayoḥ nikaṭībhūteṣu

Compound nikaṭībhūta -

Adverb -nikaṭībhūtam -nikaṭībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria