Declension table of nikaṣaṇa

Deva

MasculineSingularDualPlural
Nominativenikaṣaṇaḥ nikaṣaṇau nikaṣaṇāḥ
Vocativenikaṣaṇa nikaṣaṇau nikaṣaṇāḥ
Accusativenikaṣaṇam nikaṣaṇau nikaṣaṇān
Instrumentalnikaṣaṇena nikaṣaṇābhyām nikaṣaṇaiḥ nikaṣaṇebhiḥ
Dativenikaṣaṇāya nikaṣaṇābhyām nikaṣaṇebhyaḥ
Ablativenikaṣaṇāt nikaṣaṇābhyām nikaṣaṇebhyaḥ
Genitivenikaṣaṇasya nikaṣaṇayoḥ nikaṣaṇānām
Locativenikaṣaṇe nikaṣaṇayoḥ nikaṣaṇeṣu

Compound nikaṣaṇa -

Adverb -nikaṣaṇam -nikaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria