Declension table of ?nikṣeparakṣā

Deva

FeminineSingularDualPlural
Nominativenikṣeparakṣā nikṣeparakṣe nikṣeparakṣāḥ
Vocativenikṣeparakṣe nikṣeparakṣe nikṣeparakṣāḥ
Accusativenikṣeparakṣām nikṣeparakṣe nikṣeparakṣāḥ
Instrumentalnikṣeparakṣayā nikṣeparakṣābhyām nikṣeparakṣābhiḥ
Dativenikṣeparakṣāyai nikṣeparakṣābhyām nikṣeparakṣābhyaḥ
Ablativenikṣeparakṣāyāḥ nikṣeparakṣābhyām nikṣeparakṣābhyaḥ
Genitivenikṣeparakṣāyāḥ nikṣeparakṣayoḥ nikṣeparakṣāṇām
Locativenikṣeparakṣāyām nikṣeparakṣayoḥ nikṣeparakṣāsu

Adverb -nikṣeparakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria