Declension table of ?nikṣepaṇa

Deva

NeuterSingularDualPlural
Nominativenikṣepaṇam nikṣepaṇe nikṣepaṇāni
Vocativenikṣepaṇa nikṣepaṇe nikṣepaṇāni
Accusativenikṣepaṇam nikṣepaṇe nikṣepaṇāni
Instrumentalnikṣepaṇena nikṣepaṇābhyām nikṣepaṇaiḥ
Dativenikṣepaṇāya nikṣepaṇābhyām nikṣepaṇebhyaḥ
Ablativenikṣepaṇāt nikṣepaṇābhyām nikṣepaṇebhyaḥ
Genitivenikṣepaṇasya nikṣepaṇayoḥ nikṣepaṇānām
Locativenikṣepaṇe nikṣepaṇayoḥ nikṣepaṇeṣu

Compound nikṣepaṇa -

Adverb -nikṣepaṇam -nikṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria