Declension table of ?nikṛttamūla

Deva

MasculineSingularDualPlural
Nominativenikṛttamūlaḥ nikṛttamūlau nikṛttamūlāḥ
Vocativenikṛttamūla nikṛttamūlau nikṛttamūlāḥ
Accusativenikṛttamūlam nikṛttamūlau nikṛttamūlān
Instrumentalnikṛttamūlena nikṛttamūlābhyām nikṛttamūlaiḥ nikṛttamūlebhiḥ
Dativenikṛttamūlāya nikṛttamūlābhyām nikṛttamūlebhyaḥ
Ablativenikṛttamūlāt nikṛttamūlābhyām nikṛttamūlebhyaḥ
Genitivenikṛttamūlasya nikṛttamūlayoḥ nikṛttamūlānām
Locativenikṛttamūle nikṛttamūlayoḥ nikṛttamūleṣu

Compound nikṛttamūla -

Adverb -nikṛttamūlam -nikṛttamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria