Declension table of ?nikṛtijīvana

Deva

MasculineSingularDualPlural
Nominativenikṛtijīvanaḥ nikṛtijīvanau nikṛtijīvanāḥ
Vocativenikṛtijīvana nikṛtijīvanau nikṛtijīvanāḥ
Accusativenikṛtijīvanam nikṛtijīvanau nikṛtijīvanān
Instrumentalnikṛtijīvanena nikṛtijīvanābhyām nikṛtijīvanaiḥ nikṛtijīvanebhiḥ
Dativenikṛtijīvanāya nikṛtijīvanābhyām nikṛtijīvanebhyaḥ
Ablativenikṛtijīvanāt nikṛtijīvanābhyām nikṛtijīvanebhyaḥ
Genitivenikṛtijīvanasya nikṛtijīvanayoḥ nikṛtijīvanānām
Locativenikṛtijīvane nikṛtijīvanayoḥ nikṛtijīvaneṣu

Compound nikṛtijīvana -

Adverb -nikṛtijīvanam -nikṛtijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria