Declension table of ?nikṛtiñjuṣ

Deva

MasculineSingularDualPlural
Nominativenikṛtiñjuṭ nikṛtiñjuṣau nikṛtiñjuṣaḥ
Vocativenikṛtiñjuṭ nikṛtiñjuṣau nikṛtiñjuṣaḥ
Accusativenikṛtiñjuṣam nikṛtiñjuṣau nikṛtiñjuṣaḥ
Instrumentalnikṛtiñjuṣā nikṛtiñjuḍbhyām nikṛtiñjuḍbhiḥ
Dativenikṛtiñjuṣe nikṛtiñjuḍbhyām nikṛtiñjuḍbhyaḥ
Ablativenikṛtiñjuṣaḥ nikṛtiñjuḍbhyām nikṛtiñjuḍbhyaḥ
Genitivenikṛtiñjuṣaḥ nikṛtiñjuṣoḥ nikṛtiñjuṣām
Locativenikṛtiñjuṣi nikṛtiñjuṣoḥ nikṛtiñjuṭsu

Compound nikṛtiñjuṭ -

Adverb -nikṛtiñjuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria