Declension table of ?nikṛṣṭabhūta

Deva

NeuterSingularDualPlural
Nominativenikṛṣṭabhūtam nikṛṣṭabhūte nikṛṣṭabhūtāni
Vocativenikṛṣṭabhūta nikṛṣṭabhūte nikṛṣṭabhūtāni
Accusativenikṛṣṭabhūtam nikṛṣṭabhūte nikṛṣṭabhūtāni
Instrumentalnikṛṣṭabhūtena nikṛṣṭabhūtābhyām nikṛṣṭabhūtaiḥ
Dativenikṛṣṭabhūtāya nikṛṣṭabhūtābhyām nikṛṣṭabhūtebhyaḥ
Ablativenikṛṣṭabhūtāt nikṛṣṭabhūtābhyām nikṛṣṭabhūtebhyaḥ
Genitivenikṛṣṭabhūtasya nikṛṣṭabhūtayoḥ nikṛṣṭabhūtānām
Locativenikṛṣṭabhūte nikṛṣṭabhūtayoḥ nikṛṣṭabhūteṣu

Compound nikṛṣṭabhūta -

Adverb -nikṛṣṭabhūtam -nikṛṣṭabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria