Declension table of ?nikṛṣṭāśayā

Deva

FeminineSingularDualPlural
Nominativenikṛṣṭāśayā nikṛṣṭāśaye nikṛṣṭāśayāḥ
Vocativenikṛṣṭāśaye nikṛṣṭāśaye nikṛṣṭāśayāḥ
Accusativenikṛṣṭāśayām nikṛṣṭāśaye nikṛṣṭāśayāḥ
Instrumentalnikṛṣṭāśayayā nikṛṣṭāśayābhyām nikṛṣṭāśayābhiḥ
Dativenikṛṣṭāśayāyai nikṛṣṭāśayābhyām nikṛṣṭāśayābhyaḥ
Ablativenikṛṣṭāśayāyāḥ nikṛṣṭāśayābhyām nikṛṣṭāśayābhyaḥ
Genitivenikṛṣṭāśayāyāḥ nikṛṣṭāśayayoḥ nikṛṣṭāśayānām
Locativenikṛṣṭāśayāyām nikṛṣṭāśayayoḥ nikṛṣṭāśayāsu

Adverb -nikṛṣṭāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria