Declension table of ?nikṛṣṭāśaya

Deva

NeuterSingularDualPlural
Nominativenikṛṣṭāśayam nikṛṣṭāśaye nikṛṣṭāśayāni
Vocativenikṛṣṭāśaya nikṛṣṭāśaye nikṛṣṭāśayāni
Accusativenikṛṣṭāśayam nikṛṣṭāśaye nikṛṣṭāśayāni
Instrumentalnikṛṣṭāśayena nikṛṣṭāśayābhyām nikṛṣṭāśayaiḥ
Dativenikṛṣṭāśayāya nikṛṣṭāśayābhyām nikṛṣṭāśayebhyaḥ
Ablativenikṛṣṭāśayāt nikṛṣṭāśayābhyām nikṛṣṭāśayebhyaḥ
Genitivenikṛṣṭāśayasya nikṛṣṭāśayayoḥ nikṛṣṭāśayānām
Locativenikṛṣṭāśaye nikṛṣṭāśayayoḥ nikṛṣṭāśayeṣu

Compound nikṛṣṭāśaya -

Adverb -nikṛṣṭāśayam -nikṛṣṭāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria