Declension table of ?nijuhnūṣu_ā

Deva

FeminineSingularDualPlural
Nominativenijuhnūṣu_ā nijuhnūṣu_e nijuhnūṣu_āḥ
Vocativenijuhnūṣu_e nijuhnūṣu_e nijuhnūṣu_āḥ
Accusativenijuhnūṣu_ām nijuhnūṣu_e nijuhnūṣu_āḥ
Instrumentalnijuhnūṣu_ayā nijuhnūṣu_ābhyām nijuhnūṣu_ābhiḥ
Dativenijuhnūṣu_āyai nijuhnūṣu_ābhyām nijuhnūṣu_ābhyaḥ
Ablativenijuhnūṣu_āyāḥ nijuhnūṣu_ābhyām nijuhnūṣu_ābhyaḥ
Genitivenijuhnūṣu_āyāḥ nijuhnūṣu_ayoḥ nijuhnūṣu_ānām
Locativenijuhnūṣu_āyām nijuhnūṣu_ayoḥ nijuhnūṣu_āsu

Adverb -nijuhnūṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria