Declension table of ?nijimatā

Deva

FeminineSingularDualPlural
Nominativenijimatā nijimate nijimatāḥ
Vocativenijimate nijimate nijimatāḥ
Accusativenijimatām nijimate nijimatāḥ
Instrumentalnijimatayā nijimatābhyām nijimatābhiḥ
Dativenijimatāyai nijimatābhyām nijimatābhyaḥ
Ablativenijimatāyāḥ nijimatābhyām nijimatābhyaḥ
Genitivenijimatāyāḥ nijimatayoḥ nijimatānām
Locativenijimatāyām nijimatayoḥ nijimatāsu

Adverb -nijimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria