Declension table of ?nijihvika

Deva

NeuterSingularDualPlural
Nominativenijihvikam nijihvike nijihvikāni
Vocativenijihvika nijihvike nijihvikāni
Accusativenijihvikam nijihvike nijihvikāni
Instrumentalnijihvikena nijihvikābhyām nijihvikaiḥ
Dativenijihvikāya nijihvikābhyām nijihvikebhyaḥ
Ablativenijihvikāt nijihvikābhyām nijihvikebhyaḥ
Genitivenijihvikasya nijihvikayoḥ nijihvikānām
Locativenijihvike nijihvikayoḥ nijihvikeṣu

Compound nijihvika -

Adverb -nijihvikam -nijihvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria