Declension table of ?nijadhṛti

Deva

FeminineSingularDualPlural
Nominativenijadhṛtiḥ nijadhṛtī nijadhṛtayaḥ
Vocativenijadhṛte nijadhṛtī nijadhṛtayaḥ
Accusativenijadhṛtim nijadhṛtī nijadhṛtīḥ
Instrumentalnijadhṛtyā nijadhṛtibhyām nijadhṛtibhiḥ
Dativenijadhṛtyai nijadhṛtaye nijadhṛtibhyām nijadhṛtibhyaḥ
Ablativenijadhṛtyāḥ nijadhṛteḥ nijadhṛtibhyām nijadhṛtibhyaḥ
Genitivenijadhṛtyāḥ nijadhṛteḥ nijadhṛtyoḥ nijadhṛtīnām
Locativenijadhṛtyām nijadhṛtau nijadhṛtyoḥ nijadhṛtiṣu

Compound nijadhṛti -

Adverb -nijadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria