Declension table of ?nīveṣyā

Deva

FeminineSingularDualPlural
Nominativenīveṣyā nīveṣye nīveṣyāḥ
Vocativenīveṣye nīveṣye nīveṣyāḥ
Accusativenīveṣyām nīveṣye nīveṣyāḥ
Instrumentalnīveṣyayā nīveṣyābhyām nīveṣyābhiḥ
Dativenīveṣyāyai nīveṣyābhyām nīveṣyābhyaḥ
Ablativenīveṣyāyāḥ nīveṣyābhyām nīveṣyābhyaḥ
Genitivenīveṣyāyāḥ nīveṣyayoḥ nīveṣyāṇām
Locativenīveṣyāyām nīveṣyayoḥ nīveṣyāsu

Adverb -nīveṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria