Declension table of ?nīveṣya

Deva

MasculineSingularDualPlural
Nominativenīveṣyaḥ nīveṣyau nīveṣyāḥ
Vocativenīveṣya nīveṣyau nīveṣyāḥ
Accusativenīveṣyam nīveṣyau nīveṣyān
Instrumentalnīveṣyeṇa nīveṣyābhyām nīveṣyaiḥ nīveṣyebhiḥ
Dativenīveṣyāya nīveṣyābhyām nīveṣyebhyaḥ
Ablativenīveṣyāt nīveṣyābhyām nīveṣyebhyaḥ
Genitivenīveṣyasya nīveṣyayoḥ nīveṣyāṇām
Locativenīveṣye nīveṣyayoḥ nīveṣyeṣu

Compound nīveṣya -

Adverb -nīveṣyam -nīveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria