Declension table of ?nīvāramuṣṭimpaca

Deva

NeuterSingularDualPlural
Nominativenīvāramuṣṭimpacam nīvāramuṣṭimpace nīvāramuṣṭimpacāni
Vocativenīvāramuṣṭimpaca nīvāramuṣṭimpace nīvāramuṣṭimpacāni
Accusativenīvāramuṣṭimpacam nīvāramuṣṭimpace nīvāramuṣṭimpacāni
Instrumentalnīvāramuṣṭimpacena nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacaiḥ
Dativenīvāramuṣṭimpacāya nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacebhyaḥ
Ablativenīvāramuṣṭimpacāt nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacebhyaḥ
Genitivenīvāramuṣṭimpacasya nīvāramuṣṭimpacayoḥ nīvāramuṣṭimpacānām
Locativenīvāramuṣṭimpace nīvāramuṣṭimpacayoḥ nīvāramuṣṭimpaceṣu

Compound nīvāramuṣṭimpaca -

Adverb -nīvāramuṣṭimpacam -nīvāramuṣṭimpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria