Declension table of ?nītivedin

Deva

MasculineSingularDualPlural
Nominativenītivedī nītivedinau nītivedinaḥ
Vocativenītivedin nītivedinau nītivedinaḥ
Accusativenītivedinam nītivedinau nītivedinaḥ
Instrumentalnītivedinā nītivedibhyām nītivedibhiḥ
Dativenītivedine nītivedibhyām nītivedibhyaḥ
Ablativenītivedinaḥ nītivedibhyām nītivedibhyaḥ
Genitivenītivedinaḥ nītivedinoḥ nītivedinām
Locativenītivedini nītivedinoḥ nītivediṣu

Compound nītivedi -

Adverb -nītivedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria