Declension table of ?nītisamuccaya

Deva

MasculineSingularDualPlural
Nominativenītisamuccayaḥ nītisamuccayau nītisamuccayāḥ
Vocativenītisamuccaya nītisamuccayau nītisamuccayāḥ
Accusativenītisamuccayam nītisamuccayau nītisamuccayān
Instrumentalnītisamuccayena nītisamuccayābhyām nītisamuccayaiḥ nītisamuccayebhiḥ
Dativenītisamuccayāya nītisamuccayābhyām nītisamuccayebhyaḥ
Ablativenītisamuccayāt nītisamuccayābhyām nītisamuccayebhyaḥ
Genitivenītisamuccayasya nītisamuccayayoḥ nītisamuccayānām
Locativenītisamuccaye nītisamuccayayoḥ nītisamuccayeṣu

Compound nītisamuccaya -

Adverb -nītisamuccayam -nītisamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria