Declension table of ?nītisaṅkalana

Deva

NeuterSingularDualPlural
Nominativenītisaṅkalanam nītisaṅkalane nītisaṅkalanāni
Vocativenītisaṅkalana nītisaṅkalane nītisaṅkalanāni
Accusativenītisaṅkalanam nītisaṅkalane nītisaṅkalanāni
Instrumentalnītisaṅkalanena nītisaṅkalanābhyām nītisaṅkalanaiḥ
Dativenītisaṅkalanāya nītisaṅkalanābhyām nītisaṅkalanebhyaḥ
Ablativenītisaṅkalanāt nītisaṅkalanābhyām nītisaṅkalanebhyaḥ
Genitivenītisaṅkalanasya nītisaṅkalanayoḥ nītisaṅkalanānām
Locativenītisaṅkalane nītisaṅkalanayoḥ nītisaṅkalaneṣu

Compound nītisaṅkalana -

Adverb -nītisaṅkalanam -nītisaṅkalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria