Declension table of ?nītimañjarī

Deva

FeminineSingularDualPlural
Nominativenītimañjarī nītimañjaryau nītimañjaryaḥ
Vocativenītimañjari nītimañjaryau nītimañjaryaḥ
Accusativenītimañjarīm nītimañjaryau nītimañjarīḥ
Instrumentalnītimañjaryā nītimañjarībhyām nītimañjarībhiḥ
Dativenītimañjaryai nītimañjarībhyām nītimañjarībhyaḥ
Ablativenītimañjaryāḥ nītimañjarībhyām nītimañjarībhyaḥ
Genitivenītimañjaryāḥ nītimañjaryoḥ nītimañjarīṇām
Locativenītimañjaryām nītimañjaryoḥ nītimañjarīṣu

Compound nītimañjari - nītimañjarī -

Adverb -nītimañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria