Declension table of ?nīrogadurbhikṣa

Deva

MasculineSingularDualPlural
Nominativenīrogadurbhikṣaḥ nīrogadurbhikṣau nīrogadurbhikṣāḥ
Vocativenīrogadurbhikṣa nīrogadurbhikṣau nīrogadurbhikṣāḥ
Accusativenīrogadurbhikṣam nīrogadurbhikṣau nīrogadurbhikṣān
Instrumentalnīrogadurbhikṣeṇa nīrogadurbhikṣābhyām nīrogadurbhikṣaiḥ nīrogadurbhikṣebhiḥ
Dativenīrogadurbhikṣāya nīrogadurbhikṣābhyām nīrogadurbhikṣebhyaḥ
Ablativenīrogadurbhikṣāt nīrogadurbhikṣābhyām nīrogadurbhikṣebhyaḥ
Genitivenīrogadurbhikṣasya nīrogadurbhikṣayoḥ nīrogadurbhikṣāṇām
Locativenīrogadurbhikṣe nīrogadurbhikṣayoḥ nīrogadurbhikṣeṣu

Compound nīrogadurbhikṣa -

Adverb -nīrogadurbhikṣam -nīrogadurbhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria