Declension table of ?nīreṇuka

Deva

NeuterSingularDualPlural
Nominativenīreṇukam nīreṇuke nīreṇukāni
Vocativenīreṇuka nīreṇuke nīreṇukāni
Accusativenīreṇukam nīreṇuke nīreṇukāni
Instrumentalnīreṇukena nīreṇukābhyām nīreṇukaiḥ
Dativenīreṇukāya nīreṇukābhyām nīreṇukebhyaḥ
Ablativenīreṇukāt nīreṇukābhyām nīreṇukebhyaḥ
Genitivenīreṇukasya nīreṇukayoḥ nīreṇukānām
Locativenīreṇuke nīreṇukayoḥ nīreṇukeṣu

Compound nīreṇuka -

Adverb -nīreṇukam -nīreṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria