Declension table of ?nīreṇuka

Deva

MasculineSingularDualPlural
Nominativenīreṇukaḥ nīreṇukau nīreṇukāḥ
Vocativenīreṇuka nīreṇukau nīreṇukāḥ
Accusativenīreṇukam nīreṇukau nīreṇukān
Instrumentalnīreṇukena nīreṇukābhyām nīreṇukaiḥ nīreṇukebhiḥ
Dativenīreṇukāya nīreṇukābhyām nīreṇukebhyaḥ
Ablativenīreṇukāt nīreṇukābhyām nīreṇukebhyaḥ
Genitivenīreṇukasya nīreṇukayoḥ nīreṇukānām
Locativenīreṇuke nīreṇukayoḥ nīreṇukeṣu

Compound nīreṇuka -

Adverb -nīreṇukam -nīreṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria