Declension table of ?nīrajasva

Deva

NeuterSingularDualPlural
Nominativenīrajasvam nīrajasve nīrajasvāni
Vocativenīrajasva nīrajasve nīrajasvāni
Accusativenīrajasvam nīrajasve nīrajasvāni
Instrumentalnīrajasvena nīrajasvābhyām nīrajasvaiḥ
Dativenīrajasvāya nīrajasvābhyām nīrajasvebhyaḥ
Ablativenīrajasvāt nīrajasvābhyām nīrajasvebhyaḥ
Genitivenīrajasvasya nīrajasvayoḥ nīrajasvānām
Locativenīrajasve nīrajasvayoḥ nīrajasveṣu

Compound nīrajasva -

Adverb -nīrajasvam -nīrajasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria