Declension table of ?nīrājanaprakāśa

Deva

MasculineSingularDualPlural
Nominativenīrājanaprakāśaḥ nīrājanaprakāśau nīrājanaprakāśāḥ
Vocativenīrājanaprakāśa nīrājanaprakāśau nīrājanaprakāśāḥ
Accusativenīrājanaprakāśam nīrājanaprakāśau nīrājanaprakāśān
Instrumentalnīrājanaprakāśena nīrājanaprakāśābhyām nīrājanaprakāśaiḥ nīrājanaprakāśebhiḥ
Dativenīrājanaprakāśāya nīrājanaprakāśābhyām nīrājanaprakāśebhyaḥ
Ablativenīrājanaprakāśāt nīrājanaprakāśābhyām nīrājanaprakāśebhyaḥ
Genitivenīrājanaprakāśasya nīrājanaprakāśayoḥ nīrājanaprakāśānām
Locativenīrājanaprakāśe nīrājanaprakāśayoḥ nīrājanaprakāśeṣu

Compound nīrājanaprakāśa -

Adverb -nīrājanaprakāśam -nīrājanaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria