Declension table of ?nīlodvāhavidhi

Deva

MasculineSingularDualPlural
Nominativenīlodvāhavidhiḥ nīlodvāhavidhī nīlodvāhavidhayaḥ
Vocativenīlodvāhavidhe nīlodvāhavidhī nīlodvāhavidhayaḥ
Accusativenīlodvāhavidhim nīlodvāhavidhī nīlodvāhavidhīn
Instrumentalnīlodvāhavidhinā nīlodvāhavidhibhyām nīlodvāhavidhibhiḥ
Dativenīlodvāhavidhaye nīlodvāhavidhibhyām nīlodvāhavidhibhyaḥ
Ablativenīlodvāhavidheḥ nīlodvāhavidhibhyām nīlodvāhavidhibhyaḥ
Genitivenīlodvāhavidheḥ nīlodvāhavidhyoḥ nīlodvāhavidhīnām
Locativenīlodvāhavidhau nīlodvāhavidhyoḥ nīlodvāhavidhiṣu

Compound nīlodvāhavidhi -

Adverb -nīlodvāhavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria