Declension table of ?nīlodvāha

Deva

MasculineSingularDualPlural
Nominativenīlodvāhaḥ nīlodvāhau nīlodvāhāḥ
Vocativenīlodvāha nīlodvāhau nīlodvāhāḥ
Accusativenīlodvāham nīlodvāhau nīlodvāhān
Instrumentalnīlodvāhena nīlodvāhābhyām nīlodvāhaiḥ nīlodvāhebhiḥ
Dativenīlodvāhāya nīlodvāhābhyām nīlodvāhebhyaḥ
Ablativenīlodvāhāt nīlodvāhābhyām nīlodvāhebhyaḥ
Genitivenīlodvāhasya nīlodvāhayoḥ nīlodvāhānām
Locativenīlodvāhe nīlodvāhayoḥ nīlodvāheṣu

Compound nīlodvāha -

Adverb -nīlodvāham -nīlodvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria