Declension table of ?nīliṇī

Deva

FeminineSingularDualPlural
Nominativenīliṇī nīliṇyau nīliṇyaḥ
Vocativenīliṇi nīliṇyau nīliṇyaḥ
Accusativenīliṇīm nīliṇyau nīliṇīḥ
Instrumentalnīliṇyā nīliṇībhyām nīliṇībhiḥ
Dativenīliṇyai nīliṇībhyām nīliṇībhyaḥ
Ablativenīliṇyāḥ nīliṇībhyām nīliṇībhyaḥ
Genitivenīliṇyāḥ nīliṇyoḥ nīliṇīnām
Locativenīliṇyām nīliṇyoḥ nīliṇīṣu

Compound nīliṇi - nīliṇī -

Adverb -nīliṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria