Declension table of ?nīleśvara

Deva

NeuterSingularDualPlural
Nominativenīleśvaram nīleśvare nīleśvarāṇi
Vocativenīleśvara nīleśvare nīleśvarāṇi
Accusativenīleśvaram nīleśvare nīleśvarāṇi
Instrumentalnīleśvareṇa nīleśvarābhyām nīleśvaraiḥ
Dativenīleśvarāya nīleśvarābhyām nīleśvarebhyaḥ
Ablativenīleśvarāt nīleśvarābhyām nīleśvarebhyaḥ
Genitivenīleśvarasya nīleśvarayoḥ nīleśvarāṇām
Locativenīleśvare nīleśvarayoḥ nīleśvareṣu

Compound nīleśvara -

Adverb -nīleśvaram -nīleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria