Declension table of ?nīlaśīrṣṇī

Deva

FeminineSingularDualPlural
Nominativenīlaśīrṣṇī nīlaśīrṣṇyau nīlaśīrṣṇyaḥ
Vocativenīlaśīrṣṇi nīlaśīrṣṇyau nīlaśīrṣṇyaḥ
Accusativenīlaśīrṣṇīm nīlaśīrṣṇyau nīlaśīrṣṇīḥ
Instrumentalnīlaśīrṣṇyā nīlaśīrṣṇībhyām nīlaśīrṣṇībhiḥ
Dativenīlaśīrṣṇyai nīlaśīrṣṇībhyām nīlaśīrṣṇībhyaḥ
Ablativenīlaśīrṣṇyāḥ nīlaśīrṣṇībhyām nīlaśīrṣṇībhyaḥ
Genitivenīlaśīrṣṇyāḥ nīlaśīrṣṇyoḥ nīlaśīrṣṇīnām
Locativenīlaśīrṣṇyām nīlaśīrṣṇyoḥ nīlaśīrṣṇīṣu

Compound nīlaśīrṣṇi - nīlaśīrṣṇī -

Adverb -nīlaśīrṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria