Declension table of ?nīlavṛntaka

Deva

MasculineSingularDualPlural
Nominativenīlavṛntakaḥ nīlavṛntakau nīlavṛntakāḥ
Vocativenīlavṛntaka nīlavṛntakau nīlavṛntakāḥ
Accusativenīlavṛntakam nīlavṛntakau nīlavṛntakān
Instrumentalnīlavṛntakena nīlavṛntakābhyām nīlavṛntakaiḥ nīlavṛntakebhiḥ
Dativenīlavṛntakāya nīlavṛntakābhyām nīlavṛntakebhyaḥ
Ablativenīlavṛntakāt nīlavṛntakābhyām nīlavṛntakebhyaḥ
Genitivenīlavṛntakasya nīlavṛntakayoḥ nīlavṛntakānām
Locativenīlavṛntake nīlavṛntakayoḥ nīlavṛntakeṣu

Compound nīlavṛntaka -

Adverb -nīlavṛntakam -nīlavṛntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria