Declension table of ?nīlapura

Deva

NeuterSingularDualPlural
Nominativenīlapuram nīlapure nīlapurāṇi
Vocativenīlapura nīlapure nīlapurāṇi
Accusativenīlapuram nīlapure nīlapurāṇi
Instrumentalnīlapureṇa nīlapurābhyām nīlapuraiḥ
Dativenīlapurāya nīlapurābhyām nīlapurebhyaḥ
Ablativenīlapurāt nīlapurābhyām nīlapurebhyaḥ
Genitivenīlapurasya nīlapurayoḥ nīlapurāṇām
Locativenīlapure nīlapurayoḥ nīlapureṣu

Compound nīlapura -

Adverb -nīlapuram -nīlapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria