Declension table of ?nīlapaṅka

Deva

MasculineSingularDualPlural
Nominativenīlapaṅkaḥ nīlapaṅkau nīlapaṅkāḥ
Vocativenīlapaṅka nīlapaṅkau nīlapaṅkāḥ
Accusativenīlapaṅkam nīlapaṅkau nīlapaṅkān
Instrumentalnīlapaṅkena nīlapaṅkābhyām nīlapaṅkaiḥ nīlapaṅkebhiḥ
Dativenīlapaṅkāya nīlapaṅkābhyām nīlapaṅkebhyaḥ
Ablativenīlapaṅkāt nīlapaṅkābhyām nīlapaṅkebhyaḥ
Genitivenīlapaṅkasya nīlapaṅkayoḥ nīlapaṅkānām
Locativenīlapaṅke nīlapaṅkayoḥ nīlapaṅkeṣu

Compound nīlapaṅka -

Adverb -nīlapaṅkam -nīlapaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria