Declension table of ?nīlapaṭalā

Deva

FeminineSingularDualPlural
Nominativenīlapaṭalā nīlapaṭale nīlapaṭalāḥ
Vocativenīlapaṭale nīlapaṭale nīlapaṭalāḥ
Accusativenīlapaṭalām nīlapaṭale nīlapaṭalāḥ
Instrumentalnīlapaṭalayā nīlapaṭalābhyām nīlapaṭalābhiḥ
Dativenīlapaṭalāyai nīlapaṭalābhyām nīlapaṭalābhyaḥ
Ablativenīlapaṭalāyāḥ nīlapaṭalābhyām nīlapaṭalābhyaḥ
Genitivenīlapaṭalāyāḥ nīlapaṭalayoḥ nīlapaṭalānām
Locativenīlapaṭalāyām nīlapaṭalayoḥ nīlapaṭalāsu

Adverb -nīlapaṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria