Declension table of ?nīlaka

Deva

MasculineSingularDualPlural
Nominativenīlakaḥ nīlakau nīlakāḥ
Vocativenīlaka nīlakau nīlakāḥ
Accusativenīlakam nīlakau nīlakān
Instrumentalnīlakena nīlakābhyām nīlakaiḥ nīlakebhiḥ
Dativenīlakāya nīlakābhyām nīlakebhyaḥ
Ablativenīlakāt nīlakābhyām nīlakebhyaḥ
Genitivenīlakasya nīlakayoḥ nīlakānām
Locativenīlake nīlakayoḥ nīlakeṣu

Compound nīlaka -

Adverb -nīlakam -nīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria