Declension table of ?nīladaṇḍa

Deva

MasculineSingularDualPlural
Nominativenīladaṇḍaḥ nīladaṇḍau nīladaṇḍāḥ
Vocativenīladaṇḍa nīladaṇḍau nīladaṇḍāḥ
Accusativenīladaṇḍam nīladaṇḍau nīladaṇḍān
Instrumentalnīladaṇḍena nīladaṇḍābhyām nīladaṇḍaiḥ nīladaṇḍebhiḥ
Dativenīladaṇḍāya nīladaṇḍābhyām nīladaṇḍebhyaḥ
Ablativenīladaṇḍāt nīladaṇḍābhyām nīladaṇḍebhyaḥ
Genitivenīladaṇḍasya nīladaṇḍayoḥ nīladaṇḍānām
Locativenīladaṇḍe nīladaṇḍayoḥ nīladaṇḍeṣu

Compound nīladaṇḍa -

Adverb -nīladaṇḍam -nīladaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria