Declension table of ?nīlacchavī

Deva

FeminineSingularDualPlural
Nominativenīlacchavī nīlacchavyau nīlacchavyaḥ
Vocativenīlacchavi nīlacchavyau nīlacchavyaḥ
Accusativenīlacchavīm nīlacchavyau nīlacchavīḥ
Instrumentalnīlacchavyā nīlacchavībhyām nīlacchavībhiḥ
Dativenīlacchavyai nīlacchavībhyām nīlacchavībhyaḥ
Ablativenīlacchavyāḥ nīlacchavībhyām nīlacchavībhyaḥ
Genitivenīlacchavyāḥ nīlacchavyoḥ nīlacchavīnām
Locativenīlacchavyām nīlacchavyoḥ nīlacchavīṣu

Compound nīlacchavi - nīlacchavī -

Adverb -nīlacchavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria