Declension table of ?nīlāmbujanman

Deva

NeuterSingularDualPlural
Nominativenīlāmbujanma nīlāmbujanmanī nīlāmbujanmāni
Vocativenīlāmbujanman nīlāmbujanma nīlāmbujanmanī nīlāmbujanmāni
Accusativenīlāmbujanma nīlāmbujanmanī nīlāmbujanmāni
Instrumentalnīlāmbujanmanā nīlāmbujanmabhyām nīlāmbujanmabhiḥ
Dativenīlāmbujanmane nīlāmbujanmabhyām nīlāmbujanmabhyaḥ
Ablativenīlāmbujanmanaḥ nīlāmbujanmabhyām nīlāmbujanmabhyaḥ
Genitivenīlāmbujanmanaḥ nīlāmbujanmanoḥ nīlāmbujanmanām
Locativenīlāmbujanmani nīlāmbujanmanoḥ nīlāmbujanmasu

Compound nīlāmbujanma -

Adverb -nīlāmbujanma -nīlāmbujanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria