Declension table of ?nīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativenīkṣaṇam nīkṣaṇe nīkṣaṇāni
Vocativenīkṣaṇa nīkṣaṇe nīkṣaṇāni
Accusativenīkṣaṇam nīkṣaṇe nīkṣaṇāni
Instrumentalnīkṣaṇena nīkṣaṇābhyām nīkṣaṇaiḥ
Dativenīkṣaṇāya nīkṣaṇābhyām nīkṣaṇebhyaḥ
Ablativenīkṣaṇāt nīkṣaṇābhyām nīkṣaṇebhyaḥ
Genitivenīkṣaṇasya nīkṣaṇayoḥ nīkṣaṇānām
Locativenīkṣaṇe nīkṣaṇayoḥ nīkṣaṇeṣu

Compound nīkṣaṇa -

Adverb -nīkṣaṇam -nīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria