Declension table of ?nihatatva

Deva

NeuterSingularDualPlural
Nominativenihatatvam nihatatve nihatatvāni
Vocativenihatatva nihatatve nihatatvāni
Accusativenihatatvam nihatatve nihatatvāni
Instrumentalnihatatvena nihatatvābhyām nihatatvaiḥ
Dativenihatatvāya nihatatvābhyām nihatatvebhyaḥ
Ablativenihatatvāt nihatatvābhyām nihatatvebhyaḥ
Genitivenihatatvasya nihatatvayoḥ nihatatvānām
Locativenihatatve nihatatvayoḥ nihatatveṣu

Compound nihatatva -

Adverb -nihatatvam -nihatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria